krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  9.2 ||

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम्। प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।।9.2।।

rāja-vidyā rāja-guhyaṁ pavitram idam uttamam pratyakṣhāvagamaṁ dharmyaṁ su-sukhaṁ kartum avyayam

Word meanings

rāja-vidyā—the king of sciences; rāja-guhyam—the most profound secret; pavitram—pure; idam—this; uttamam—highest; pratyakṣha—directly perceptible; avagamam—directly realizable; dharmyam—virtuous; su-sukham—easy; kartum—to practice; avyayam—everlasting

Summary