krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  6.39 ||

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः। त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते।।6.39।।

etan me sanśhayaṁ kṛiṣhṇa chhettum arhasyaśheṣhataḥ tvad-anyaḥ sanśhayasyāsya chhettā na hyupapadyate

Word meanings

etat—this; me—my; sanśhayam—doubt; kṛiṣhṇa—Krishna; chhettum—to dispel; arhasi—you can; aśheṣhataḥ—completely; tvat—than you; anyaḥ—other; sanśhayasya—of doubt; asya—this; chhettā—a dispeller; na—never; hi—certainly; upapadyate—is fit

Summary