krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  4.34 ||

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया। उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।।4.34।।

tad viddhi praṇipātena paripraśhnena sevayā upadekṣhyanti te jñānaṁ jñāninas tattva-darśhinaḥ

Word meanings

tat—the Truth; viddhi—try to learn; praṇipātena—by approaching a spiritual master; paripraśhnena—by humble inquiries; sevayā—by rendering service; upadekṣhyanti—can impart; te—unto you; jñānam—knowledge; jñāninaḥ—the enlightened; tattva-darśhinaḥ—those who have realized the Truth

Summary