
|| श्रीमद्भगवद् गीता 2.23 ||
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः। न चैनं क्लेदयन्त्यापो न शोषयति मारुतः।।2.23।।
nainaṁ chhindanti śhastrāṇi nainaṁ dahati pāvakaḥ na chainaṁ kledayantyāpo na śhoṣhayati mārutaḥ
Word meanings
na—not; enam—this soul; chhindanti—shred; śhastrāṇi—weapons; na—nor; enam—this soul; dahati—burns; pāvakaḥ—fire; na—not; cha—and; enam—this soul; kledayanti—moisten; āpaḥ—water; na—nor; śhoṣhayati—dry; mārutaḥ—wind