krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.74 ||

सञ्जय उवाचइत्यहं वासुदेवस्य पार्थस्य च महात्मनः। संवादमिममश्रौषमद्भुतं रोमहर्षणम्।।18.74।।

sañjaya uvācha ity ahaṁ vāsudevasya pārthasya cha mahātmanaḥ saṁvādam imam aśhrauṣham adbhutaṁ roma-harṣhaṇam

Word meanings

sañjayaḥ uvācha—Sanjay said; iti—thus; aham—I; vāsudevasya—of Shree Krishna; pārthasya—Arjun; cha—and; mahā-ātmanaḥ—the noble hearted soul; saṁvādam—conversation; imam—this; aśhrauṣham—have heard; adbhutam—wonderful; roma-harṣhaṇam—which causes the hair to stand on end

Summary