
|| श्रीमद्भगवद् गीता 18.72 ||
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा। कच्चिदज्ञानसंमोहः प्रनष्टस्ते धनञ्जय।।18.72।।
kachchid etach chhrutaṁ pārtha tvayaikāgreṇa chetasā kachchid ajñāna-sammohaḥ pranaṣhṭas te dhanañjaya
Word meanings
kachchit—whether; etat—this; śhrutam—heard; pārtha—Arjun, the son of Pritha; tvayā—by you; eka-agreṇa chetasā—with a concentrated mind; kachchit—whether; ajñāna—ignorance; sammohaḥ—delusion; pranaṣhṭaḥ—destroyed; te—your; dhanañjaya—Arjun, conqueror of wealth