krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.46 ||

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्। स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः।।18.46।।

yataḥ pravṛittir bhūtānāṁ yena sarvam idaṁ tatam sva-karmaṇā tam abhyarchya siddhiṁ vindati mānavaḥ

Word meanings

yataḥ—from whom; pravṛittiḥ—have come into being; bhūtānām—of all living entities; yena—by whom; sarvam—all; idam—this; tatam—pervaded; sva-karmaṇā—by one’s natural occupation; tam—him; abhyarchya—by worshipping; siddhim—perfection; vindati—attains; mānavaḥ—a person

Summary