krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.39 ||

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः। निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम्।।18.39।।

yad agre chānubandhe cha sukhaṁ mohanam ātmanaḥ nidrālasya-pramādotthaṁ tat tāmasam udāhṛitam

Word meanings

yat—which; agre—from beginning; cha—and; anubandhe—to end; cha—and; sukham—happiness; mohanam—illusory; ātmanaḥ—of the self; nidrā—sleep; ālasya—indolence; pramāda—negligence; uttham—derived from; tat—that; tāmasam—in the mode of ignorance; udāhṛitam—is said to be

Summary