krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.37 ||

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्। तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्।।18.37।।

yat tad agre viṣam iva pariṇāme 'mṛtopamam tat sukhaṁ sāttvikaṁ proktam ātma-buddhi-prasāda-jam

Word meanings

yat—that which; tat—that; agre—in the beginning; viṣam iva—like poison; pariṇāme—at the end; amṛta—nectar; upamam—compared to; tat—that; sukham—happiness; sāttvikam—in the mode of goodness; proktam—is said; ātma—self; buddhi—intelligence; prasāda-jam—satisfactory.

Summary