krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.30 ||

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये। बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी।।18.30।।

pravṛittiṁ cha nivṛittiṁ cha kāryākārye bhayābhaye bandhaṁ mokṣhaṁ cha yā vetti buddhiḥ sā pārtha sāttvikī

Word meanings

pravṛittim—activities; cha—and; nivṛittim—renuncation from action; cha—and; kārya—proper action; akārye—improper action; bhaya—fear; abhaye—without fear; bandham—what is binding; mokṣham—what is liberating; cha—and; yā—which; vetti—understands; buddhiḥ—intellect; sā—that; pārtha—son of Pritha; sāttvikī—in the nature of goodness

Summary