krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.2 ||

श्री भगवानुवाचकाम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः। सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः।।18.2।।

śhrī-bhagavān uvācha kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayo viduḥ sarva-karma-phala-tyāgaṁ prāhus tyāgaṁ vichakṣhaṇāḥ

Word meanings

śhrī-bhagavān uvācha—the Supreme Divine Personality said; kāmyānām—desireful; karmaṇām—of actions; nyāsam—giving up; sanyāsam—renunciation of actions; kavayaḥ—the learned; viduḥ—to understand; sarva—all; karma-phala—fruits of actions; tyāgam—renunciation of desires for enjoying the fruits of actions; prāhuḥ—declare; tyāgam—renunciation of desires for enjoying the fruits of actions; vichakṣhaṇāḥ—the wise

Summary