krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  18.17 ||

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते। हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते।।18.17।।

yasya nāhankṛito bhāvo buddhir yasya na lipyate hatvā ‘pi sa imāl lokān na hanti na nibadhyate

Word meanings

yasya—whose; na ahankṛitaḥ—free from the ego of being the doer; bhāvaḥ—nature; buddhiḥ—intellect; yasya—whose; na lipyate—unattached; hatvā—slay; api—even; saḥ—they; imān—this; lokān—living beings; na—neither; hanti—kill; na—nor; nibadhyate—get bound

Summary