krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  17.23 ||

तत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः। ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा।।17.23।।

oṁ tat sad iti nirdeśho brahmaṇas tri-vidhaḥ smṛitaḥ brāhmaṇās tena vedāśh cha yajñāśh cha vihitāḥ purā

Word meanings

om tat sat—syllables representing aspects of transcendence; iti—thus; nirdeśhaḥ—symbolic representatives; brahmaṇaḥ—the Supreme Absolute Truth; tri-vidhaḥ—of three kinds; smṛitaḥ—have been declared; brāhmaṇāḥ—the priests; tena—from them; vedāḥ—scriptures; cha—and; yajñāḥ—sacrifice; cha—and; vihitāḥ—came about; purā—from the beginning of creation

Summary