krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  17.19 ||

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः। परस्योत्सादनार्थं वा तत्तामसमुदाहृतम्।।17.19।।

mūḍha-grāheṇātmano yat pīḍayā kriyate tapaḥ parasyotsādanārthaṁ vā tat tāmasam udāhṛitam

Word meanings

mūḍha—those with confused notions; grāheṇa—with endeavor; ātmanaḥ—one’s own self; yat—which; pīḍayā—torturing; kriyate—is performed; tapaḥ—austerity; parasya—of others; utsādana-artham—for harming; vā—or; tat—that; tāmasam—in the mode of ignorance; udāhṛitam—is described to be

Summary