
|| श्रीमद्भगवद् गीता 17.16 ||
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः। भावसंशुद्धिरित्येतत्तपो मानसमुच्यते।।17.16।।
manaḥ-prasādaḥ saumyatvaṁ maunam ātma-vinigrahaḥ bhāva-sanśhuddhir ity etat tapo mānasam uchyate
Word meanings
manaḥ-prasādaḥ—serenity of thought; saumyatvam—gentleness; maunam—silence; ātma-vinigrahaḥ—self-control; bhāva-sanśhuddhiḥ—purity of purpose; iti—thus; etat—these; tapaḥ—austerity; mānasam—of the mind; uchyate—are declared as