krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  16.17 ||

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः। यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्।।16.17।।

ātma-sambhāvitāḥ stabdhā dhana-māna-madānvitāḥ yajante nāma-yajñais te dambhenāvidhi-pūrvakam

Word meanings

ātma-sambhāvitāḥ—self-conceited; stabdhāḥ—stubborn; dhana—wealth; māna—pride; mada—arrogance; anvitāḥ—full of; yajante—perform sacrifice; nāma—in name only; yajñaiḥ—sacrifices; te—they; dambhena—ostentatiously; avidhi-pūrvakam—with no regards to the rules of the scriptures

Summary