
|| श्रीमद्भगवद् गीता 15.4 ||
ततः पदं तत्परिमार्गितव्य यस्मिन्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता पुराणी।।15.4।।
tataḥ padaṁ tat parimārgitavyaṁ yasmin gatā na nivartanti bhūyaḥ tam eva chādyaṁ puruṣhaṁ prapadye yataḥ pravṛittiḥ prasṛitā purāṇī
Word meanings
tataḥ—then; padam—place; tat—that; parimārgitavyam—one must search out; yasmin—where; gatāḥ—having gone; na—not; nivartanti—return; bhūyaḥ—again; tam—to him; eva—certainly; cha—and; ādyam—original; puruṣham—the Supreme Lord; prapadye—take refuge; yataḥ—whence; pravṛittiḥ—the activity; prasṛitā—streamed forth; purāṇi—very old