
|| श्रीमद्भगवद् गीता 14.3 ||
मम योनिर्महद्ब्रह्म तस्मिन् गर्भं दधाम्यहम्। संभवः सर्वभूतानां ततो भवति भारत।।14.3।।
mama yonir mahad brahma tasmin garbhaṁ dadhāmy aham sambhavaḥ sarva-bhūtānāṁ tato bhavati bhārata
Word meanings
mama—my; yoniḥ—womb; mahat brahma—the total material substance, prakṛiti; tasmin—in that; garbham—womb; dadhāmi—impregnate; aham—I; sambhavaḥ—birth; sarva-bhūtānām—of all living beings; tataḥ—thereby; bhavati—becomes; bhārata—Arjun, the son of Bharat;