
|| श्रीमद्भगवद् गीता 14.26 ||
मां च योऽव्यभिचारेण भक्ितयोगेन सेवते। स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते।।14.26।।
māṁ cha yo ’vyabhichāreṇa bhakti-yogena sevate sa guṇān samatītyaitān brahma-bhūyāya kalpate
Word meanings
mām—me; cha—only; yaḥ—who; avyabhichāreṇa—unalloyed; bhakti-yogena—through devotion; sevate—serve; saḥ—they; guṇān—the three modes of material nature; samatītya—rise above; etān—these; brahma-bhūyāya—level of Brahman; kalpate—comes to