krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  14.22 ||

श्री भगवानुवाचप्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति।।14.22।।

śhrī-bhagavān uvācha prakāśhaṁ cha pravṛittiṁ cha moham eva cha pāṇḍava na dveṣhṭi sampravṛittāni na nivṛittāni kāṅkṣhati

Word meanings

śhrī-bhagavān uvācha—the Supreme Divine Personality said; prakāśham—illumination; cha—and; pravṛittim—activity; cha—and; moham—delusion; eva—even; cha—and; pāṇḍava—Arjun, the son of Pandu; na dveṣhṭi—do not hate; sampravṛittāni—when present; na—nor; nivṛittāni—when absent; kāṅkṣhati—longs;

Summary