krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  14.2 ||

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च।।14.2।।

idaṁ jñānam upāśhritya mama sādharmyam āgatāḥ sarge ’pi nopajāyante pralaye na vyathanti cha

Word meanings

idam—this; jñānam—wisdom; upāśhritya—take refuge in; mama—mine; sādharmyam—of similar nature; āgatāḥ—having attained; sarge—at the time of creation; api—even; na—not; upajāyante—are born; pralaye—at the time of dissolution; na-vyathanti—they will not experience misery; cha—and

Summary