
|| श्रीमद्भगवद् गीता 13.5 ||
ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक्। ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्िचतैः।।13.5।।
ṛiṣhibhir bahudhā gītaṁ chhandobhir vividhaiḥ pṛithak brahma-sūtra-padaiśh chaiva hetumadbhir viniśhchitaiḥ
Word meanings
ṛiṣhibhiḥ—by great sages; bahudhā—in manifold ways; gītam—sung; chhandobhiḥ—in Vedic hymns; vividhaiḥ—various; pṛithak—variously; brahma-sūtra—the Brahma Sūtra; padaiḥ—by the hymns; cha—and; eva—especially; hetu-madbhiḥ—with logic; viniśhchitaiḥ—conclusive evidence