krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  13.28 ||

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्। विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति।।13.28।।

samaṁ sarveṣhu bhūteṣhu tiṣhṭhantaṁ parameśhvaram vinaśhyatsv avinaśhyantaṁ yaḥ paśhyati sa paśhyati

Word meanings

samam—equally; sarveṣhu—in all; bhūteṣhu—beings; tiṣhṭhan-tam—accompanying; parama-īśhvaram—Supreme Soul; vinaśhyatsu—amongst the perishable; avinaśhyantam—the imperishable; yaḥ—who; paśhyati—see; saḥ—they; paśhyati—perceive

Summary