
|| श्रीमद्भगवद् गीता 13.22 ||
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान्। कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु।।13.22।।
puruṣhaḥ prakṛiti-stho hi bhuṅkte prakṛiti-jān guṇān kāraṇaṁ guṇa-saṅgo ’sya sad-asad-yoni-janmasu
Word meanings
puruṣhaḥ—the individual soul; prakṛiti-sthaḥ—seated in the material energy; hi—indeed; bhuṅkte—desires to enjoy; prakṛiti-jān—produced by the material energy; guṇān—the three modes of nature; kāraṇam—the cause; guṇa-saṅgaḥ—the attachment (to three guṇas); asya—of its; sat-asat-yoni—in superior and inferior wombs; janmasu—of birth