krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  12.6 ||

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः। अनन्येनैव योगेन मां ध्यायन्त उपासते।।12.6।।

ye tu sarvāṇi karmāṇi mayi sannyasya mat-paraḥ ananyenaiva yogena māṁ dhyāyanta upāsate

Word meanings

ye—who; tu—but; sarvāṇi—all; karmāṇi—actions; mayi—to me; sannyasya—dedicating; mat-paraḥ—regarding me as the Supreme goal; ananyena—exclusively; eva—certainly; yogena—with devotion; mām—me; dhyāyantaḥ—meditating; upāsate—worship;

Summary