krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  12.13 ||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च। निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।12.13।।

adveṣhṭā sarva-bhūtānāṁ maitraḥ karuṇa eva cha nirmamo nirahankāraḥ sama-duḥkha-sukhaḥ kṣhamī

Word meanings

adveṣhṭā—free from malice; sarva-bhūtānām—toward all living beings; maitraḥ—friendly; karuṇaḥ—compassionate; eva—indeed; cha—and; nirmamaḥ—free from attachment to possession; nirahankāraḥ—free from egoism; sama—equipoised; duḥkha—distress; sukhaḥ—happiness; kṣhamī—forgiving;

Summary