krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  12.12 ||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते। ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम्।।12.12।।

śhreyo hi jñānam abhyāsāj jñānād dhyānaṁ viśhiṣhyate dhyānāt karma-phala-tyāgas tyāgāch chhāntir anantaram

Word meanings

śhreyaḥ—better; hi—for; jñānam—knowledge; abhyāsāt—than (mechanical) practice; jñānāt—than knowledge; dhyānam—meditation; viśhiṣhyate—better; dhyānāt—than meditation; karma-phala-tyāgaḥ—renunciation of the fruits of actions; tyāgāt—renunciation; śhāntiḥ—peace; anantaram—immediately

Summary