krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  10.4 ||

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः। सुखं दुःखं भवोऽभावो भयं चाभयमेव च।।10.4।।

buddhir jñānam asammohaḥ kṣhamā satyaṁ damaḥ śhamaḥ sukhaṁ duḥkhaṁ bhavo ’bhāvo bhayaṁ chābhayameva cha

Word meanings

buddhiḥ—intellect; jñānam—knowledge; asammohaḥ—clarity of thought; kṣhamā—forgiveness; satyam—truthfulness; damaḥ—control over the senses; śhamaḥ—control of the mind; sukham—joy; duḥkham—sorrow; bhavaḥ—birth; abhāvaḥ—death; bhayam—fear; cha—and; abhayam—courage; eva—certainly; cha—and;

Summary