krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  10.31 ||

पवनः पवतामस्मि रामः शस्त्रभृतामहम्। झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी।।10.31।।

pavanaḥ pavatām asmi rāmaḥ śhastra-bhṛitām aham jhaṣhāṇāṁ makaraśh chāsmi srotasām asmi jāhnavī

Word meanings

pavanaḥ—the wind; pavatām—of all that purifies; asmi—I am; rāmaḥ—Ram; śhastra-bhṛitām—of the carriers of weapons; aham—I am; jhaṣhāṇām—of all acquatics; makaraḥ—crocodile; cha—also; asmi—I am; srotasām—of flowing rivers; asmi—I am; jāhnavī—the Ganges

Summary