krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  1.8 ||

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः। अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च।।1.8।।

bhavānbhīṣhmaśhcha karṇaśhcha kṛipaśhcha samitiñjayaḥ aśhvatthāmā vikarṇaśhcha saumadattis tathaiva cha

Word meanings

bhavān—yourself; bhīṣhmaḥ—Bheeshma; cha—and; karṇaḥ—Karna; cha—and; kṛipaḥ—Kripa; cha—and; samitim-jayaḥ—victorious in battle; aśhvatthāmā—Ashvatthama; vikarṇaḥ—Vikarna; cha—and; saumadattiḥ—Bhurishrava; tathā—thus; eva—even; cha—also

Summary