krishna-Arjuna

|| श्रीमद्भगवद्‌ गीता  1.17 ||

काश्यश्च परमेष्वासः शिखण्डी च महारथः। धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः।।1.17।।

kāśhyaśhcha parameṣhvāsaḥ śhikhaṇḍī cha mahā-rathaḥ dhṛiṣhṭadyumno virāṭaśhcha sātyakiśh chāparājitaḥ

Word meanings

kāśhyaḥ—King of Kashi; cha—and; parama-iṣhu-āsaḥ—the excellent archer; śhikhaṇḍī—Shikhandi; cha—also; mahā-rathaḥ—warriors who could single handedly match the strength of ten thousand ordinary warriors; dhṛiṣhṭadyumnaḥ—Dhrishtadyumna; virāṭaḥ—Virat; cha—and; sātyakiḥ—Satyaki; cha—and; aparājitaḥ—invincible;

Summary